Declension table of ?śoṇapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśoṇapuṣpī śoṇapuṣpyau śoṇapuṣpyaḥ
Vocativeśoṇapuṣpi śoṇapuṣpyau śoṇapuṣpyaḥ
Accusativeśoṇapuṣpīm śoṇapuṣpyau śoṇapuṣpīḥ
Instrumentalśoṇapuṣpyā śoṇapuṣpībhyām śoṇapuṣpībhiḥ
Dativeśoṇapuṣpyai śoṇapuṣpībhyām śoṇapuṣpībhyaḥ
Ablativeśoṇapuṣpyāḥ śoṇapuṣpībhyām śoṇapuṣpībhyaḥ
Genitiveśoṇapuṣpyāḥ śoṇapuṣpyoḥ śoṇapuṣpīṇām
Locativeśoṇapuṣpyām śoṇapuṣpyoḥ śoṇapuṣpīṣu

Compound śoṇapuṣpi - śoṇapuṣpī -

Adverb -śoṇapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria