Declension table of ?śoṇapadma

Deva

MasculineSingularDualPlural
Nominativeśoṇapadmaḥ śoṇapadmau śoṇapadmāḥ
Vocativeśoṇapadma śoṇapadmau śoṇapadmāḥ
Accusativeśoṇapadmam śoṇapadmau śoṇapadmān
Instrumentalśoṇapadmena śoṇapadmābhyām śoṇapadmaiḥ śoṇapadmebhiḥ
Dativeśoṇapadmāya śoṇapadmābhyām śoṇapadmebhyaḥ
Ablativeśoṇapadmāt śoṇapadmābhyām śoṇapadmebhyaḥ
Genitiveśoṇapadmasya śoṇapadmayoḥ śoṇapadmānām
Locativeśoṇapadme śoṇapadmayoḥ śoṇapadmeṣu

Compound śoṇapadma -

Adverb -śoṇapadmam -śoṇapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria