Declension table of ?śoṇanada

Deva

MasculineSingularDualPlural
Nominativeśoṇanadaḥ śoṇanadau śoṇanadāḥ
Vocativeśoṇanada śoṇanadau śoṇanadāḥ
Accusativeśoṇanadam śoṇanadau śoṇanadān
Instrumentalśoṇanadena śoṇanadābhyām śoṇanadaiḥ śoṇanadebhiḥ
Dativeśoṇanadāya śoṇanadābhyām śoṇanadebhyaḥ
Ablativeśoṇanadāt śoṇanadābhyām śoṇanadebhyaḥ
Genitiveśoṇanadasya śoṇanadayoḥ śoṇanadānām
Locativeśoṇanade śoṇanadayoḥ śoṇanadeṣu

Compound śoṇanada -

Adverb -śoṇanadam -śoṇanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria