Declension table of ?śoṇamaṇī

Deva

FeminineSingularDualPlural
Nominativeśoṇamaṇī śoṇamaṇyau śoṇamaṇyaḥ
Vocativeśoṇamaṇi śoṇamaṇyau śoṇamaṇyaḥ
Accusativeśoṇamaṇīm śoṇamaṇyau śoṇamaṇīḥ
Instrumentalśoṇamaṇyā śoṇamaṇībhyām śoṇamaṇībhiḥ
Dativeśoṇamaṇyai śoṇamaṇībhyām śoṇamaṇībhyaḥ
Ablativeśoṇamaṇyāḥ śoṇamaṇībhyām śoṇamaṇībhyaḥ
Genitiveśoṇamaṇyāḥ śoṇamaṇyoḥ śoṇamaṇīnām
Locativeśoṇamaṇyām śoṇamaṇyoḥ śoṇamaṇīṣu

Compound śoṇamaṇi - śoṇamaṇī -

Adverb -śoṇamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria