Declension table of ?śoṇakarṇa

Deva

NeuterSingularDualPlural
Nominativeśoṇakarṇam śoṇakarṇe śoṇakarṇāni
Vocativeśoṇakarṇa śoṇakarṇe śoṇakarṇāni
Accusativeśoṇakarṇam śoṇakarṇe śoṇakarṇāni
Instrumentalśoṇakarṇena śoṇakarṇābhyām śoṇakarṇaiḥ
Dativeśoṇakarṇāya śoṇakarṇābhyām śoṇakarṇebhyaḥ
Ablativeśoṇakarṇāt śoṇakarṇābhyām śoṇakarṇebhyaḥ
Genitiveśoṇakarṇasya śoṇakarṇayoḥ śoṇakarṇānām
Locativeśoṇakarṇe śoṇakarṇayoḥ śoṇakarṇeṣu

Compound śoṇakarṇa -

Adverb -śoṇakarṇam -śoṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria