Declension table of ?śoṇakarṇa

Deva

MasculineSingularDualPlural
Nominativeśoṇakarṇaḥ śoṇakarṇau śoṇakarṇāḥ
Vocativeśoṇakarṇa śoṇakarṇau śoṇakarṇāḥ
Accusativeśoṇakarṇam śoṇakarṇau śoṇakarṇān
Instrumentalśoṇakarṇena śoṇakarṇābhyām śoṇakarṇaiḥ śoṇakarṇebhiḥ
Dativeśoṇakarṇāya śoṇakarṇābhyām śoṇakarṇebhyaḥ
Ablativeśoṇakarṇāt śoṇakarṇābhyām śoṇakarṇebhyaḥ
Genitiveśoṇakarṇasya śoṇakarṇayoḥ śoṇakarṇānām
Locativeśoṇakarṇe śoṇakarṇayoḥ śoṇakarṇeṣu

Compound śoṇakarṇa -

Adverb -śoṇakarṇam -śoṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria