Declension table of ?śoṇajhiṇṭī

Deva

FeminineSingularDualPlural
Nominativeśoṇajhiṇṭī śoṇajhiṇṭyau śoṇajhiṇṭyaḥ
Vocativeśoṇajhiṇṭi śoṇajhiṇṭyau śoṇajhiṇṭyaḥ
Accusativeśoṇajhiṇṭīm śoṇajhiṇṭyau śoṇajhiṇṭīḥ
Instrumentalśoṇajhiṇṭyā śoṇajhiṇṭībhyām śoṇajhiṇṭībhiḥ
Dativeśoṇajhiṇṭyai śoṇajhiṇṭībhyām śoṇajhiṇṭībhyaḥ
Ablativeśoṇajhiṇṭyāḥ śoṇajhiṇṭībhyām śoṇajhiṇṭībhyaḥ
Genitiveśoṇajhiṇṭyāḥ śoṇajhiṇṭyoḥ śoṇajhiṇṭīnām
Locativeśoṇajhiṇṭyām śoṇajhiṇṭyoḥ śoṇajhiṇṭīṣu

Compound śoṇajhiṇṭi - śoṇajhiṇṭī -

Adverb -śoṇajhiṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria