Declension table of ?śoṇahaya

Deva

NeuterSingularDualPlural
Nominativeśoṇahayam śoṇahaye śoṇahayāni
Vocativeśoṇahaya śoṇahaye śoṇahayāni
Accusativeśoṇahayam śoṇahaye śoṇahayāni
Instrumentalśoṇahayena śoṇahayābhyām śoṇahayaiḥ
Dativeśoṇahayāya śoṇahayābhyām śoṇahayebhyaḥ
Ablativeśoṇahayāt śoṇahayābhyām śoṇahayebhyaḥ
Genitiveśoṇahayasya śoṇahayayoḥ śoṇahayānām
Locativeśoṇahaye śoṇahayayoḥ śoṇahayeṣu

Compound śoṇahaya -

Adverb -śoṇahayam -śoṇahayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria