Declension table of ?śoṇabhadra

Deva

MasculineSingularDualPlural
Nominativeśoṇabhadraḥ śoṇabhadrau śoṇabhadrāḥ
Vocativeśoṇabhadra śoṇabhadrau śoṇabhadrāḥ
Accusativeśoṇabhadram śoṇabhadrau śoṇabhadrān
Instrumentalśoṇabhadreṇa śoṇabhadrābhyām śoṇabhadraiḥ śoṇabhadrebhiḥ
Dativeśoṇabhadrāya śoṇabhadrābhyām śoṇabhadrebhyaḥ
Ablativeśoṇabhadrāt śoṇabhadrābhyām śoṇabhadrebhyaḥ
Genitiveśoṇabhadrasya śoṇabhadrayoḥ śoṇabhadrāṇām
Locativeśoṇabhadre śoṇabhadrayoḥ śoṇabhadreṣu

Compound śoṇabhadra -

Adverb -śoṇabhadram -śoṇabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria