Declension table of ?śoṇāśman

Deva

MasculineSingularDualPlural
Nominativeśoṇāśmā śoṇāśmānau śoṇāśmānaḥ
Vocativeśoṇāśman śoṇāśmānau śoṇāśmānaḥ
Accusativeśoṇāśmānam śoṇāśmānau śoṇāśmanaḥ
Instrumentalśoṇāśmanā śoṇāśmabhyām śoṇāśmabhiḥ
Dativeśoṇāśmane śoṇāśmabhyām śoṇāśmabhyaḥ
Ablativeśoṇāśmanaḥ śoṇāśmabhyām śoṇāśmabhyaḥ
Genitiveśoṇāśmanaḥ śoṇāśmanoḥ śoṇāśmanām
Locativeśoṇāśmani śoṇāśmanoḥ śoṇāśmasu

Compound śoṇāśma -

Adverb -śoṇāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria