Declension table of ?śoṇādhara

Deva

NeuterSingularDualPlural
Nominativeśoṇādharam śoṇādhare śoṇādharāṇi
Vocativeśoṇādhara śoṇādhare śoṇādharāṇi
Accusativeśoṇādharam śoṇādhare śoṇādharāṇi
Instrumentalśoṇādhareṇa śoṇādharābhyām śoṇādharaiḥ
Dativeśoṇādharāya śoṇādharābhyām śoṇādharebhyaḥ
Ablativeśoṇādharāt śoṇādharābhyām śoṇādharebhyaḥ
Genitiveśoṇādharasya śoṇādharayoḥ śoṇādharāṇām
Locativeśoṇādhare śoṇādharayoḥ śoṇādhareṣu

Compound śoṇādhara -

Adverb -śoṇādharam -śoṇādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria