Declension table of ?śoṇādhara

Deva

MasculineSingularDualPlural
Nominativeśoṇādharaḥ śoṇādharau śoṇādharāḥ
Vocativeśoṇādhara śoṇādharau śoṇādharāḥ
Accusativeśoṇādharam śoṇādharau śoṇādharān
Instrumentalśoṇādhareṇa śoṇādharābhyām śoṇādharaiḥ śoṇādharebhiḥ
Dativeśoṇādharāya śoṇādharābhyām śoṇādharebhyaḥ
Ablativeśoṇādharāt śoṇādharābhyām śoṇādharebhyaḥ
Genitiveśoṇādharasya śoṇādharayoḥ śoṇādharāṇām
Locativeśoṇādhare śoṇādharayoḥ śoṇādhareṣu

Compound śoṇādhara -

Adverb -śoṇādharam -śoṇādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria