Declension table of śoṇa

Deva

NeuterSingularDualPlural
Nominativeśoṇam śoṇe śoṇāni
Vocativeśoṇa śoṇe śoṇāni
Accusativeśoṇam śoṇe śoṇāni
Instrumentalśoṇena śoṇābhyām śoṇaiḥ
Dativeśoṇāya śoṇābhyām śoṇebhyaḥ
Ablativeśoṇāt śoṇābhyām śoṇebhyaḥ
Genitiveśoṇasya śoṇayoḥ śoṇānām
Locativeśoṇe śoṇayoḥ śoṇeṣu

Compound śoṇa -

Adverb -śoṇam -śoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria