Declension table of śoṇa

Deva

MasculineSingularDualPlural
Nominativeśoṇaḥ śoṇau śoṇāḥ
Vocativeśoṇa śoṇau śoṇāḥ
Accusativeśoṇam śoṇau śoṇān
Instrumentalśoṇena śoṇābhyām śoṇaiḥ śoṇebhiḥ
Dativeśoṇāya śoṇābhyām śoṇebhyaḥ
Ablativeśoṇāt śoṇābhyām śoṇebhyaḥ
Genitiveśoṇasya śoṇayoḥ śoṇānām
Locativeśoṇe śoṇayoḥ śoṇeṣu

Compound śoṇa -

Adverb -śoṇam -śoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria