Declension table of ?śnuṣṭi

Deva

MasculineSingularDualPlural
Nominativeśnuṣṭiḥ śnuṣṭī śnuṣṭayaḥ
Vocativeśnuṣṭe śnuṣṭī śnuṣṭayaḥ
Accusativeśnuṣṭim śnuṣṭī śnuṣṭīn
Instrumentalśnuṣṭinā śnuṣṭibhyām śnuṣṭibhiḥ
Dativeśnuṣṭaye śnuṣṭibhyām śnuṣṭibhyaḥ
Ablativeśnuṣṭeḥ śnuṣṭibhyām śnuṣṭibhyaḥ
Genitiveśnuṣṭeḥ śnuṣṭyoḥ śnuṣṭīnām
Locativeśnuṣṭau śnuṣṭyoḥ śnuṣṭiṣu

Compound śnuṣṭi -

Adverb -śnuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria