Declension table of ?śnuṣṭi

Deva

FeminineSingularDualPlural
Nominativeśnuṣṭiḥ śnuṣṭī śnuṣṭayaḥ
Vocativeśnuṣṭe śnuṣṭī śnuṣṭayaḥ
Accusativeśnuṣṭim śnuṣṭī śnuṣṭīḥ
Instrumentalśnuṣṭyā śnuṣṭibhyām śnuṣṭibhiḥ
Dativeśnuṣṭyai śnuṣṭaye śnuṣṭibhyām śnuṣṭibhyaḥ
Ablativeśnuṣṭyāḥ śnuṣṭeḥ śnuṣṭibhyām śnuṣṭibhyaḥ
Genitiveśnuṣṭyāḥ śnuṣṭeḥ śnuṣṭyoḥ śnuṣṭīnām
Locativeśnuṣṭyām śnuṣṭau śnuṣṭyoḥ śnuṣṭiṣu

Compound śnuṣṭi -

Adverb -śnuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria