Declension table of ?śnauṣṭa

Deva

NeuterSingularDualPlural
Nominativeśnauṣṭam śnauṣṭe śnauṣṭāni
Vocativeśnauṣṭa śnauṣṭe śnauṣṭāni
Accusativeśnauṣṭam śnauṣṭe śnauṣṭāni
Instrumentalśnauṣṭena śnauṣṭābhyām śnauṣṭaiḥ
Dativeśnauṣṭāya śnauṣṭābhyām śnauṣṭebhyaḥ
Ablativeśnauṣṭāt śnauṣṭābhyām śnauṣṭebhyaḥ
Genitiveśnauṣṭasya śnauṣṭayoḥ śnauṣṭānām
Locativeśnauṣṭe śnauṣṭayoḥ śnauṣṭeṣu

Compound śnauṣṭa -

Adverb -śnauṣṭam -śnauṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria