Declension table of ?śnathana

Deva

NeuterSingularDualPlural
Nominativeśnathanam śnathane śnathanāni
Vocativeśnathana śnathane śnathanāni
Accusativeśnathanam śnathane śnathanāni
Instrumentalśnathanena śnathanābhyām śnathanaiḥ
Dativeśnathanāya śnathanābhyām śnathanebhyaḥ
Ablativeśnathanāt śnathanābhyām śnathanebhyaḥ
Genitiveśnathanasya śnathanayoḥ śnathanānām
Locativeśnathane śnathanayoḥ śnathaneṣu

Compound śnathana -

Adverb -śnathanam -śnathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria