Declension table of ?śnathana

Deva

MasculineSingularDualPlural
Nominativeśnathanaḥ śnathanau śnathanāḥ
Vocativeśnathana śnathanau śnathanāḥ
Accusativeśnathanam śnathanau śnathanān
Instrumentalśnathanena śnathanābhyām śnathanaiḥ śnathanebhiḥ
Dativeśnathanāya śnathanābhyām śnathanebhyaḥ
Ablativeśnathanāt śnathanābhyām śnathanebhyaḥ
Genitiveśnathanasya śnathanayoḥ śnathanānām
Locativeśnathane śnathanayoḥ śnathaneṣu

Compound śnathana -

Adverb -śnathanam -śnathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria