Declension table of ?śnābhāśnauṣṭīya

Deva

NeuterSingularDualPlural
Nominativeśnābhāśnauṣṭīyam śnābhāśnauṣṭīye śnābhāśnauṣṭīyāni
Vocativeśnābhāśnauṣṭīya śnābhāśnauṣṭīye śnābhāśnauṣṭīyāni
Accusativeśnābhāśnauṣṭīyam śnābhāśnauṣṭīye śnābhāśnauṣṭīyāni
Instrumentalśnābhāśnauṣṭīyena śnābhāśnauṣṭīyābhyām śnābhāśnauṣṭīyaiḥ
Dativeśnābhāśnauṣṭīyāya śnābhāśnauṣṭīyābhyām śnābhāśnauṣṭīyebhyaḥ
Ablativeśnābhāśnauṣṭīyāt śnābhāśnauṣṭīyābhyām śnābhāśnauṣṭīyebhyaḥ
Genitiveśnābhāśnauṣṭīyasya śnābhāśnauṣṭīyayoḥ śnābhāśnauṣṭīyānām
Locativeśnābhāśnauṣṭīye śnābhāśnauṣṭīyayoḥ śnābhāśnauṣṭīyeṣu

Compound śnābhāśnauṣṭīya -

Adverb -śnābhāśnauṣṭīyam -śnābhāśnauṣṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria