Declension table of ?śmaśruśekhara

Deva

MasculineSingularDualPlural
Nominativeśmaśruśekharaḥ śmaśruśekharau śmaśruśekharāḥ
Vocativeśmaśruśekhara śmaśruśekharau śmaśruśekharāḥ
Accusativeśmaśruśekharam śmaśruśekharau śmaśruśekharān
Instrumentalśmaśruśekhareṇa śmaśruśekharābhyām śmaśruśekharaiḥ śmaśruśekharebhiḥ
Dativeśmaśruśekharāya śmaśruśekharābhyām śmaśruśekharebhyaḥ
Ablativeśmaśruśekharāt śmaśruśekharābhyām śmaśruśekharebhyaḥ
Genitiveśmaśruśekharasya śmaśruśekharayoḥ śmaśruśekharāṇām
Locativeśmaśruśekhare śmaśruśekharayoḥ śmaśruśekhareṣu

Compound śmaśruśekhara -

Adverb -śmaśruśekharam -śmaśruśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria