Declension table of ?śmaśruyajñopavītinī

Deva

FeminineSingularDualPlural
Nominativeśmaśruyajñopavītinī śmaśruyajñopavītinyau śmaśruyajñopavītinyaḥ
Vocativeśmaśruyajñopavītini śmaśruyajñopavītinyau śmaśruyajñopavītinyaḥ
Accusativeśmaśruyajñopavītinīm śmaśruyajñopavītinyau śmaśruyajñopavītinīḥ
Instrumentalśmaśruyajñopavītinyā śmaśruyajñopavītinībhyām śmaśruyajñopavītinībhiḥ
Dativeśmaśruyajñopavītinyai śmaśruyajñopavītinībhyām śmaśruyajñopavītinībhyaḥ
Ablativeśmaśruyajñopavītinyāḥ śmaśruyajñopavītinībhyām śmaśruyajñopavītinībhyaḥ
Genitiveśmaśruyajñopavītinyāḥ śmaśruyajñopavītinyoḥ śmaśruyajñopavītinīnām
Locativeśmaśruyajñopavītinyām śmaśruyajñopavītinyoḥ śmaśruyajñopavītinīṣu

Compound śmaśruyajñopavītini - śmaśruyajñopavītinī -

Adverb -śmaśruyajñopavītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria