Declension table of ?śmaśruyajñopavītin

Deva

MasculineSingularDualPlural
Nominativeśmaśruyajñopavītī śmaśruyajñopavītinau śmaśruyajñopavītinaḥ
Vocativeśmaśruyajñopavītin śmaśruyajñopavītinau śmaśruyajñopavītinaḥ
Accusativeśmaśruyajñopavītinam śmaśruyajñopavītinau śmaśruyajñopavītinaḥ
Instrumentalśmaśruyajñopavītinā śmaśruyajñopavītibhyām śmaśruyajñopavītibhiḥ
Dativeśmaśruyajñopavītine śmaśruyajñopavītibhyām śmaśruyajñopavītibhyaḥ
Ablativeśmaśruyajñopavītinaḥ śmaśruyajñopavītibhyām śmaśruyajñopavītibhyaḥ
Genitiveśmaśruyajñopavītinaḥ śmaśruyajñopavītinoḥ śmaśruyajñopavītinām
Locativeśmaśruyajñopavītini śmaśruyajñopavītinoḥ śmaśruyajñopavītiṣu

Compound śmaśruyajñopavīti -

Adverb -śmaśruyajñopavīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria