Declension table of ?śmaśruvat

Deva

MasculineSingularDualPlural
Nominativeśmaśruvān śmaśruvantau śmaśruvantaḥ
Vocativeśmaśruvan śmaśruvantau śmaśruvantaḥ
Accusativeśmaśruvantam śmaśruvantau śmaśruvataḥ
Instrumentalśmaśruvatā śmaśruvadbhyām śmaśruvadbhiḥ
Dativeśmaśruvate śmaśruvadbhyām śmaśruvadbhyaḥ
Ablativeśmaśruvataḥ śmaśruvadbhyām śmaśruvadbhyaḥ
Genitiveśmaśruvataḥ śmaśruvatoḥ śmaśruvatām
Locativeśmaśruvati śmaśruvatoḥ śmaśruvatsu

Compound śmaśruvat -

Adverb -śmaśruvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria