Declension table of ?śmaśruvardhaka

Deva

MasculineSingularDualPlural
Nominativeśmaśruvardhakaḥ śmaśruvardhakau śmaśruvardhakāḥ
Vocativeśmaśruvardhaka śmaśruvardhakau śmaśruvardhakāḥ
Accusativeśmaśruvardhakam śmaśruvardhakau śmaśruvardhakān
Instrumentalśmaśruvardhakena śmaśruvardhakābhyām śmaśruvardhakaiḥ śmaśruvardhakebhiḥ
Dativeśmaśruvardhakāya śmaśruvardhakābhyām śmaśruvardhakebhyaḥ
Ablativeśmaśruvardhakāt śmaśruvardhakābhyām śmaśruvardhakebhyaḥ
Genitiveśmaśruvardhakasya śmaśruvardhakayoḥ śmaśruvardhakānām
Locativeśmaśruvardhake śmaśruvardhakayoḥ śmaśruvardhakeṣu

Compound śmaśruvardhaka -

Adverb -śmaśruvardhakam -śmaśruvardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria