Declension table of ?śmaśrupravṛddhi

Deva

FeminineSingularDualPlural
Nominativeśmaśrupravṛddhiḥ śmaśrupravṛddhī śmaśrupravṛddhayaḥ
Vocativeśmaśrupravṛddhe śmaśrupravṛddhī śmaśrupravṛddhayaḥ
Accusativeśmaśrupravṛddhim śmaśrupravṛddhī śmaśrupravṛddhīḥ
Instrumentalśmaśrupravṛddhyā śmaśrupravṛddhibhyām śmaśrupravṛddhibhiḥ
Dativeśmaśrupravṛddhyai śmaśrupravṛddhaye śmaśrupravṛddhibhyām śmaśrupravṛddhibhyaḥ
Ablativeśmaśrupravṛddhyāḥ śmaśrupravṛddheḥ śmaśrupravṛddhibhyām śmaśrupravṛddhibhyaḥ
Genitiveśmaśrupravṛddhyāḥ śmaśrupravṛddheḥ śmaśrupravṛddhyoḥ śmaśrupravṛddhīnām
Locativeśmaśrupravṛddhyām śmaśrupravṛddhau śmaśrupravṛddhyoḥ śmaśrupravṛddhiṣu

Compound śmaśrupravṛddhi -

Adverb -śmaśrupravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria