Declension table of ?śmaśrulā

Deva

FeminineSingularDualPlural
Nominativeśmaśrulā śmaśrule śmaśrulāḥ
Vocativeśmaśrule śmaśrule śmaśrulāḥ
Accusativeśmaśrulām śmaśrule śmaśrulāḥ
Instrumentalśmaśrulayā śmaśrulābhyām śmaśrulābhiḥ
Dativeśmaśrulāyai śmaśrulābhyām śmaśrulābhyaḥ
Ablativeśmaśrulāyāḥ śmaśrulābhyām śmaśrulābhyaḥ
Genitiveśmaśrulāyāḥ śmaśrulayoḥ śmaśrulānām
Locativeśmaśrulāyām śmaśrulayoḥ śmaśrulāsu

Adverb -śmaśrulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria