Declension table of ?śmaśrujātā

Deva

FeminineSingularDualPlural
Nominativeśmaśrujātā śmaśrujāte śmaśrujātāḥ
Vocativeśmaśrujāte śmaśrujāte śmaśrujātāḥ
Accusativeśmaśrujātām śmaśrujāte śmaśrujātāḥ
Instrumentalśmaśrujātayā śmaśrujātābhyām śmaśrujātābhiḥ
Dativeśmaśrujātāyai śmaśrujātābhyām śmaśrujātābhyaḥ
Ablativeśmaśrujātāyāḥ śmaśrujātābhyām śmaśrujātābhyaḥ
Genitiveśmaśrujātāyāḥ śmaśrujātayoḥ śmaśrujātānām
Locativeśmaśrujātāyām śmaśrujātayoḥ śmaśrujātāsu

Adverb -śmaśrujātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria