Declension table of ?śmaśrujāta

Deva

MasculineSingularDualPlural
Nominativeśmaśrujātaḥ śmaśrujātau śmaśrujātāḥ
Vocativeśmaśrujāta śmaśrujātau śmaśrujātāḥ
Accusativeśmaśrujātam śmaśrujātau śmaśrujātān
Instrumentalśmaśrujātena śmaśrujātābhyām śmaśrujātaiḥ śmaśrujātebhiḥ
Dativeśmaśrujātāya śmaśrujātābhyām śmaśrujātebhyaḥ
Ablativeśmaśrujātāt śmaśrujātābhyām śmaśrujātebhyaḥ
Genitiveśmaśrujātasya śmaśrujātayoḥ śmaśrujātānām
Locativeśmaśrujāte śmaśrujātayoḥ śmaśrujāteṣu

Compound śmaśrujāta -

Adverb -śmaśrujātam -śmaśrujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria