Declension table of ?śmaśrudhara

Deva

MasculineSingularDualPlural
Nominativeśmaśrudharaḥ śmaśrudharau śmaśrudharāḥ
Vocativeśmaśrudhara śmaśrudharau śmaśrudharāḥ
Accusativeśmaśrudharam śmaśrudharau śmaśrudharān
Instrumentalśmaśrudhareṇa śmaśrudharābhyām śmaśrudharaiḥ śmaśrudharebhiḥ
Dativeśmaśrudharāya śmaśrudharābhyām śmaśrudharebhyaḥ
Ablativeśmaśrudharāt śmaśrudharābhyām śmaśrudharebhyaḥ
Genitiveśmaśrudharasya śmaśrudharayoḥ śmaśrudharāṇām
Locativeśmaśrudhare śmaśrudharayoḥ śmaśrudhareṣu

Compound śmaśrudhara -

Adverb -śmaśrudharam -śmaśrudharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria