Declension table of ?śmaśrudhārin

Deva

NeuterSingularDualPlural
Nominativeśmaśrudhāri śmaśrudhāriṇī śmaśrudhārīṇi
Vocativeśmaśrudhārin śmaśrudhāri śmaśrudhāriṇī śmaśrudhārīṇi
Accusativeśmaśrudhāri śmaśrudhāriṇī śmaśrudhārīṇi
Instrumentalśmaśrudhāriṇā śmaśrudhāribhyām śmaśrudhāribhiḥ
Dativeśmaśrudhāriṇe śmaśrudhāribhyām śmaśrudhāribhyaḥ
Ablativeśmaśrudhāriṇaḥ śmaśrudhāribhyām śmaśrudhāribhyaḥ
Genitiveśmaśrudhāriṇaḥ śmaśrudhāriṇoḥ śmaśrudhāriṇām
Locativeśmaśrudhāriṇi śmaśrudhāriṇoḥ śmaśrudhāriṣu

Compound śmaśrudhāri -

Adverb -śmaśrudhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria