Declension table of ?śmaśrudhāriṇī

Deva

FeminineSingularDualPlural
Nominativeśmaśrudhāriṇī śmaśrudhāriṇyau śmaśrudhāriṇyaḥ
Vocativeśmaśrudhāriṇi śmaśrudhāriṇyau śmaśrudhāriṇyaḥ
Accusativeśmaśrudhāriṇīm śmaśrudhāriṇyau śmaśrudhāriṇīḥ
Instrumentalśmaśrudhāriṇyā śmaśrudhāriṇībhyām śmaśrudhāriṇībhiḥ
Dativeśmaśrudhāriṇyai śmaśrudhāriṇībhyām śmaśrudhāriṇībhyaḥ
Ablativeśmaśrudhāriṇyāḥ śmaśrudhāriṇībhyām śmaśrudhāriṇībhyaḥ
Genitiveśmaśrudhāriṇyāḥ śmaśrudhāriṇyoḥ śmaśrudhāriṇīnām
Locativeśmaśrudhāriṇyām śmaśrudhāriṇyoḥ śmaśrudhāriṇīṣu

Compound śmaśrudhāriṇi - śmaśrudhāriṇī -

Adverb -śmaśrudhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria