Declension table of ?śmaśruṇā

Deva

FeminineSingularDualPlural
Nominativeśmaśruṇā śmaśruṇe śmaśruṇāḥ
Vocativeśmaśruṇe śmaśruṇe śmaśruṇāḥ
Accusativeśmaśruṇām śmaśruṇe śmaśruṇāḥ
Instrumentalśmaśruṇayā śmaśruṇābhyām śmaśruṇābhiḥ
Dativeśmaśruṇāyai śmaśruṇābhyām śmaśruṇābhyaḥ
Ablativeśmaśruṇāyāḥ śmaśruṇābhyām śmaśruṇābhyaḥ
Genitiveśmaśruṇāyāḥ śmaśruṇayoḥ śmaśruṇānām
Locativeśmaśruṇāyām śmaśruṇayoḥ śmaśruṇāsu

Adverb -śmaśruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria