Declension table of ?śmaśruṇa

Deva

NeuterSingularDualPlural
Nominativeśmaśruṇam śmaśruṇe śmaśruṇāni
Vocativeśmaśruṇa śmaśruṇe śmaśruṇāni
Accusativeśmaśruṇam śmaśruṇe śmaśruṇāni
Instrumentalśmaśruṇena śmaśruṇābhyām śmaśruṇaiḥ
Dativeśmaśruṇāya śmaśruṇābhyām śmaśruṇebhyaḥ
Ablativeśmaśruṇāt śmaśruṇābhyām śmaśruṇebhyaḥ
Genitiveśmaśruṇasya śmaśruṇayoḥ śmaśruṇānām
Locativeśmaśruṇe śmaśruṇayoḥ śmaśruṇeṣu

Compound śmaśruṇa -

Adverb -śmaśruṇam -śmaśruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria