Declension table of śmaśru

Deva

NeuterSingularDualPlural
Nominativeśmaśru śmaśruṇī śmaśrūṇi
Vocativeśmaśru śmaśruṇī śmaśrūṇi
Accusativeśmaśru śmaśruṇī śmaśrūṇi
Instrumentalśmaśruṇā śmaśrubhyām śmaśrubhiḥ
Dativeśmaśruṇe śmaśrubhyām śmaśrubhyaḥ
Ablativeśmaśruṇaḥ śmaśrubhyām śmaśrubhyaḥ
Genitiveśmaśruṇaḥ śmaśruṇoḥ śmaśrūṇām
Locativeśmaśruṇi śmaśruṇoḥ śmaśruṣu

Compound śmaśru -

Adverb -śmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria