Declension table of ?śmaśayana

Deva

NeuterSingularDualPlural
Nominativeśmaśayanam śmaśayane śmaśayanāni
Vocativeśmaśayana śmaśayane śmaśayanāni
Accusativeśmaśayanam śmaśayane śmaśayanāni
Instrumentalśmaśayanena śmaśayanābhyām śmaśayanaiḥ
Dativeśmaśayanāya śmaśayanābhyām śmaśayanebhyaḥ
Ablativeśmaśayanāt śmaśayanābhyām śmaśayanebhyaḥ
Genitiveśmaśayanasya śmaśayanayoḥ śmaśayanānām
Locativeśmaśayane śmaśayanayoḥ śmaśayaneṣu

Compound śmaśayana -

Adverb -śmaśayanam -śmaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria