Declension table of ?śmaśānika

Deva

MasculineSingularDualPlural
Nominativeśmaśānikaḥ śmaśānikau śmaśānikāḥ
Vocativeśmaśānika śmaśānikau śmaśānikāḥ
Accusativeśmaśānikam śmaśānikau śmaśānikān
Instrumentalśmaśānikena śmaśānikābhyām śmaśānikaiḥ śmaśānikebhiḥ
Dativeśmaśānikāya śmaśānikābhyām śmaśānikebhyaḥ
Ablativeśmaśānikāt śmaśānikābhyām śmaśānikebhyaḥ
Genitiveśmaśānikasya śmaśānikayoḥ śmaśānikānām
Locativeśmaśānike śmaśānikayoḥ śmaśānikeṣu

Compound śmaśānika -

Adverb -śmaśānikam -śmaśānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria