Declension table of ?śmaśānaśūla

Deva

MasculineSingularDualPlural
Nominativeśmaśānaśūlaḥ śmaśānaśūlau śmaśānaśūlāḥ
Vocativeśmaśānaśūla śmaśānaśūlau śmaśānaśūlāḥ
Accusativeśmaśānaśūlam śmaśānaśūlau śmaśānaśūlān
Instrumentalśmaśānaśūlena śmaśānaśūlābhyām śmaśānaśūlaiḥ śmaśānaśūlebhiḥ
Dativeśmaśānaśūlāya śmaśānaśūlābhyām śmaśānaśūlebhyaḥ
Ablativeśmaśānaśūlāt śmaśānaśūlābhyām śmaśānaśūlebhyaḥ
Genitiveśmaśānaśūlasya śmaśānaśūlayoḥ śmaśānaśūlānām
Locativeśmaśānaśūle śmaśānaśūlayoḥ śmaśānaśūleṣu

Compound śmaśānaśūla -

Adverb -śmaśānaśūlam -śmaśānaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria