Declension table of ?śmaśānavīthī

Deva

FeminineSingularDualPlural
Nominativeśmaśānavīthī śmaśānavīthyau śmaśānavīthyaḥ
Vocativeśmaśānavīthi śmaśānavīthyau śmaśānavīthyaḥ
Accusativeśmaśānavīthīm śmaśānavīthyau śmaśānavīthīḥ
Instrumentalśmaśānavīthyā śmaśānavīthībhyām śmaśānavīthībhiḥ
Dativeśmaśānavīthyai śmaśānavīthībhyām śmaśānavīthībhyaḥ
Ablativeśmaśānavīthyāḥ śmaśānavīthībhyām śmaśānavīthībhyaḥ
Genitiveśmaśānavīthyāḥ śmaśānavīthyoḥ śmaśānavīthīnām
Locativeśmaśānavīthyām śmaśānavīthyoḥ śmaśānavīthīṣu

Compound śmaśānavīthi - śmaśānavīthī -

Adverb -śmaśānavīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria