Declension table of ?śmaśānaveśman

Deva

MasculineSingularDualPlural
Nominativeśmaśānaveśmā śmaśānaveśmānau śmaśānaveśmānaḥ
Vocativeśmaśānaveśman śmaśānaveśmānau śmaśānaveśmānaḥ
Accusativeśmaśānaveśmānam śmaśānaveśmānau śmaśānaveśmanaḥ
Instrumentalśmaśānaveśmanā śmaśānaveśmabhyām śmaśānaveśmabhiḥ
Dativeśmaśānaveśmane śmaśānaveśmabhyām śmaśānaveśmabhyaḥ
Ablativeśmaśānaveśmanaḥ śmaśānaveśmabhyām śmaśānaveśmabhyaḥ
Genitiveśmaśānaveśmanaḥ śmaśānaveśmanoḥ śmaśānaveśmanām
Locativeśmaśānaveśmani śmaśānaveśmanoḥ śmaśānaveśmasu

Compound śmaśānaveśma -

Adverb -śmaśānaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria