Declension table of ?śmaśānavartin

Deva

MasculineSingularDualPlural
Nominativeśmaśānavartī śmaśānavartinau śmaśānavartinaḥ
Vocativeśmaśānavartin śmaśānavartinau śmaśānavartinaḥ
Accusativeśmaśānavartinam śmaśānavartinau śmaśānavartinaḥ
Instrumentalśmaśānavartinā śmaśānavartibhyām śmaśānavartibhiḥ
Dativeśmaśānavartine śmaśānavartibhyām śmaśānavartibhyaḥ
Ablativeśmaśānavartinaḥ śmaśānavartibhyām śmaśānavartibhyaḥ
Genitiveśmaśānavartinaḥ śmaśānavartinoḥ śmaśānavartinām
Locativeśmaśānavartini śmaśānavartinoḥ śmaśānavartiṣu

Compound śmaśānavarti -

Adverb -śmaśānavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria