Declension table of ?śmaśānavāsinī

Deva

FeminineSingularDualPlural
Nominativeśmaśānavāsinī śmaśānavāsinyau śmaśānavāsinyaḥ
Vocativeśmaśānavāsini śmaśānavāsinyau śmaśānavāsinyaḥ
Accusativeśmaśānavāsinīm śmaśānavāsinyau śmaśānavāsinīḥ
Instrumentalśmaśānavāsinyā śmaśānavāsinībhyām śmaśānavāsinībhiḥ
Dativeśmaśānavāsinyai śmaśānavāsinībhyām śmaśānavāsinībhyaḥ
Ablativeśmaśānavāsinyāḥ śmaśānavāsinībhyām śmaśānavāsinībhyaḥ
Genitiveśmaśānavāsinyāḥ śmaśānavāsinyoḥ śmaśānavāsinīnām
Locativeśmaśānavāsinyām śmaśānavāsinyoḥ śmaśānavāsinīṣu

Compound śmaśānavāsini - śmaśānavāsinī -

Adverb -śmaśānavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria