Declension table of ?śmaśānavāṭa

Deva

MasculineSingularDualPlural
Nominativeśmaśānavāṭaḥ śmaśānavāṭau śmaśānavāṭāḥ
Vocativeśmaśānavāṭa śmaśānavāṭau śmaśānavāṭāḥ
Accusativeśmaśānavāṭam śmaśānavāṭau śmaśānavāṭān
Instrumentalśmaśānavāṭena śmaśānavāṭābhyām śmaśānavāṭaiḥ śmaśānavāṭebhiḥ
Dativeśmaśānavāṭāya śmaśānavāṭābhyām śmaśānavāṭebhyaḥ
Ablativeśmaśānavāṭāt śmaśānavāṭābhyām śmaśānavāṭebhyaḥ
Genitiveśmaśānavāṭasya śmaśānavāṭayoḥ śmaśānavāṭānām
Locativeśmaśānavāṭe śmaśānavāṭayoḥ śmaśānavāṭeṣu

Compound śmaśānavāṭa -

Adverb -śmaśānavāṭam -śmaśānavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria