Declension table of ?śmaśānasādhana

Deva

NeuterSingularDualPlural
Nominativeśmaśānasādhanam śmaśānasādhane śmaśānasādhanāni
Vocativeśmaśānasādhana śmaśānasādhane śmaśānasādhanāni
Accusativeśmaśānasādhanam śmaśānasādhane śmaśānasādhanāni
Instrumentalśmaśānasādhanena śmaśānasādhanābhyām śmaśānasādhanaiḥ
Dativeśmaśānasādhanāya śmaśānasādhanābhyām śmaśānasādhanebhyaḥ
Ablativeśmaśānasādhanāt śmaśānasādhanābhyām śmaśānasādhanebhyaḥ
Genitiveśmaśānasādhanasya śmaśānasādhanayoḥ śmaśānasādhanānām
Locativeśmaśānasādhane śmaśānasādhanayoḥ śmaśānasādhaneṣu

Compound śmaśānasādhana -

Adverb -śmaśānasādhanam -śmaśānasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria