Declension table of ?śmaśānapāla

Deva

MasculineSingularDualPlural
Nominativeśmaśānapālaḥ śmaśānapālau śmaśānapālāḥ
Vocativeśmaśānapāla śmaśānapālau śmaśānapālāḥ
Accusativeśmaśānapālam śmaśānapālau śmaśānapālān
Instrumentalśmaśānapālena śmaśānapālābhyām śmaśānapālaiḥ śmaśānapālebhiḥ
Dativeśmaśānapālāya śmaśānapālābhyām śmaśānapālebhyaḥ
Ablativeśmaśānapālāt śmaśānapālābhyām śmaśānapālebhyaḥ
Genitiveśmaśānapālasya śmaśānapālayoḥ śmaśānapālānām
Locativeśmaśānapāle śmaśānapālayoḥ śmaśānapāleṣu

Compound śmaśānapāla -

Adverb -śmaśānapālam -śmaśānapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria