Declension table of ?śmaśānanivāsinī

Deva

FeminineSingularDualPlural
Nominativeśmaśānanivāsinī śmaśānanivāsinyau śmaśānanivāsinyaḥ
Vocativeśmaśānanivāsini śmaśānanivāsinyau śmaśānanivāsinyaḥ
Accusativeśmaśānanivāsinīm śmaśānanivāsinyau śmaśānanivāsinīḥ
Instrumentalśmaśānanivāsinyā śmaśānanivāsinībhyām śmaśānanivāsinībhiḥ
Dativeśmaśānanivāsinyai śmaśānanivāsinībhyām śmaśānanivāsinībhyaḥ
Ablativeśmaśānanivāsinyāḥ śmaśānanivāsinībhyām śmaśānanivāsinībhyaḥ
Genitiveśmaśānanivāsinyāḥ śmaśānanivāsinyoḥ śmaśānanivāsinīnām
Locativeśmaśānanivāsinyām śmaśānanivāsinyoḥ śmaśānanivāsinīṣu

Compound śmaśānanivāsini - śmaśānanivāsinī -

Adverb -śmaśānanivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria