Declension table of ?śmaśānanivāsin

Deva

NeuterSingularDualPlural
Nominativeśmaśānanivāsi śmaśānanivāsinī śmaśānanivāsīni
Vocativeśmaśānanivāsin śmaśānanivāsi śmaśānanivāsinī śmaśānanivāsīni
Accusativeśmaśānanivāsi śmaśānanivāsinī śmaśānanivāsīni
Instrumentalśmaśānanivāsinā śmaśānanivāsibhyām śmaśānanivāsibhiḥ
Dativeśmaśānanivāsine śmaśānanivāsibhyām śmaśānanivāsibhyaḥ
Ablativeśmaśānanivāsinaḥ śmaśānanivāsibhyām śmaśānanivāsibhyaḥ
Genitiveśmaśānanivāsinaḥ śmaśānanivāsinoḥ śmaśānanivāsinām
Locativeśmaśānanivāsini śmaśānanivāsinoḥ śmaśānanivāsiṣu

Compound śmaśānanivāsi -

Adverb -śmaśānanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria