Declension table of ?śmaśānanilaya

Deva

MasculineSingularDualPlural
Nominativeśmaśānanilayaḥ śmaśānanilayau śmaśānanilayāḥ
Vocativeśmaśānanilaya śmaśānanilayau śmaśānanilayāḥ
Accusativeśmaśānanilayam śmaśānanilayau śmaśānanilayān
Instrumentalśmaśānanilayena śmaśānanilayābhyām śmaśānanilayaiḥ śmaśānanilayebhiḥ
Dativeśmaśānanilayāya śmaśānanilayābhyām śmaśānanilayebhyaḥ
Ablativeśmaśānanilayāt śmaśānanilayābhyām śmaśānanilayebhyaḥ
Genitiveśmaśānanilayasya śmaśānanilayayoḥ śmaśānanilayānām
Locativeśmaśānanilaye śmaśānanilayayoḥ śmaśānanilayeṣu

Compound śmaśānanilaya -

Adverb -śmaśānanilayam -śmaśānanilayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria