Declension table of ?śmaśānakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśmaśānakaraṇam śmaśānakaraṇe śmaśānakaraṇāni
Vocativeśmaśānakaraṇa śmaśānakaraṇe śmaśānakaraṇāni
Accusativeśmaśānakaraṇam śmaśānakaraṇe śmaśānakaraṇāni
Instrumentalśmaśānakaraṇena śmaśānakaraṇābhyām śmaśānakaraṇaiḥ
Dativeśmaśānakaraṇāya śmaśānakaraṇābhyām śmaśānakaraṇebhyaḥ
Ablativeśmaśānakaraṇāt śmaśānakaraṇābhyām śmaśānakaraṇebhyaḥ
Genitiveśmaśānakaraṇasya śmaśānakaraṇayoḥ śmaśānakaraṇānām
Locativeśmaśānakaraṇe śmaśānakaraṇayoḥ śmaśānakaraṇeṣu

Compound śmaśānakaraṇa -

Adverb -śmaśānakaraṇam -śmaśānakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria