Declension table of ?śmaśānakālī

Deva

FeminineSingularDualPlural
Nominativeśmaśānakālī śmaśānakālyau śmaśānakālyaḥ
Vocativeśmaśānakāli śmaśānakālyau śmaśānakālyaḥ
Accusativeśmaśānakālīm śmaśānakālyau śmaśānakālīḥ
Instrumentalśmaśānakālyā śmaśānakālībhyām śmaśānakālībhiḥ
Dativeśmaśānakālyai śmaśānakālībhyām śmaśānakālībhyaḥ
Ablativeśmaśānakālyāḥ śmaśānakālībhyām śmaśānakālībhyaḥ
Genitiveśmaśānakālyāḥ śmaśānakālyoḥ śmaśānakālīnām
Locativeśmaśānakālyām śmaśānakālyoḥ śmaśānakālīṣu

Compound śmaśānakāli - śmaśānakālī -

Adverb -śmaśānakāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria